Original

न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद ।आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् ॥ ४ ॥

Segmented

न त्वाम् एवंविधो भावः स्प्रष्टुम् अर्हति मान-द आत्मवन्तम् इव व्याधिः पुरुषम् वृद्ध-शीलिनम्

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एवंविधो एवंविध pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
स्प्रष्टुम् स्पृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
मान मान pos=n,comp=y
pos=a,g=m,c=8,n=s
आत्मवन्तम् आत्मवत् pos=a,g=m,c=2,n=s
इव इव pos=i
व्याधिः व्याधि pos=n,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
शीलिनम् शीलिन् pos=a,g=m,c=2,n=s