Original

हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ।तां च तारापतिमुखीं तारां निपतितेश्वराम् ॥ ३९ ॥

Segmented

हते वालिनि सुग्रीवः किष्किन्धाम् प्रत्यपद्यत ताम् च तारापति-मुखीम् ताराम् निपत्-ईश्वराम्

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
वालिनि वालिन् pos=n,g=m,c=7,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
तारापति तारापति pos=n,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
ताराम् तारा pos=n,g=f,c=2,n=s
निपत् निपत् pos=va,comp=y,f=part
ईश्वराम् ईश्वर pos=n,g=f,c=2,n=s