Original

स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् ।ददर्शावस्थितं राममारात्सौमित्रिणा सह ॥ ३७ ॥

Segmented

स भिन्न-मर्म-अभिहतः वक्त्रात् शोणितम् उद्वमन् ददर्श अवस्थितम् रामम् आरात् सौमित्रिणा सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
मर्म मर्मन् pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s
उद्वमन् उद्वम् pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
आरात् आरात् pos=i
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i