Original

विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ ।वितत्रास तदा वाली शरेणाभिहतो हृदि ॥ ३६ ॥

Segmented

विस्फारस् तस्य धनुषो यन्त्रस्य इव तदा बभौ वितत्रास तदा वाली शरेण अभिहतः हृदि

Analysis

Word Lemma Parse
विस्फारस् विस्फार pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
यन्त्रस्य यन्त्र pos=n,g=n,c=6,n=s
इव इव pos=i
तदा तदा pos=i
बभौ भा pos=v,p=3,n=s,l=lit
वितत्रास वित्रस् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
शरेण शर pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s