Original

कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः ।विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् ॥ ३५ ॥

Segmented

कृत-चिह्नम् तु सुग्रीवम् रामो दृष्ट्वा महा-धनुः विचकर्ष धनुः-श्रेष्ठम् वालिम् लक्ष्य-वत्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
चिह्नम् चिह्न pos=n,g=m,c=2,n=s
तु तु pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=n,c=2,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
वालिम् उद्दिश् pos=vi
लक्ष्य लक्ष्य pos=n,comp=y
वत् वत् pos=i