Original

स मालया तदा वीरः शुशुभे कण्ठसक्तया ।श्रीमानिव महाशैलो मलयो मेघमालया ॥ ३४ ॥

Segmented

स मालया तदा वीरः शुशुभे कण्ठ-सक्तया श्रीमान् इव महाशैलो मलयो मेघ-मालया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मालया माला pos=n,g=f,c=3,n=s
तदा तदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
कण्ठ कण्ठ pos=n,comp=y
सक्तया सञ्ज् pos=va,g=f,c=3,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
इव इव pos=i
महाशैलो महाशैल pos=n,g=m,c=1,n=s
मलयो मलय pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
मालया माला pos=n,g=f,c=3,n=s