Original

न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते ।सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् ॥ ३३ ॥

Segmented

न विशेषः तयोः युद्धे तदा कश्चन दृश्यते सुग्रीवस्य तदा मालाम् हनूमान् कण्ठ आसजत्

Analysis

Word Lemma Parse
pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
तदा तदा pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
तदा तदा pos=i
मालाम् माला pos=n,g=f,c=2,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
कण्ठ कण्ठ pos=n,g=m,c=7,n=s
आसजत् आसञ्ज् pos=v,p=3,n=s,l=lan