Original

उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ ।शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥ ३२ ॥

Segmented

उभौ रुधिर-संसिक्तौ नख-दन्त-परिक्षतौ शुशुभाते तदा वीरौ पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
रुधिर रुधिर pos=n,comp=y
संसिक्तौ संसिच् pos=va,g=m,c=1,n=d,f=part
नख नख pos=n,comp=y
दन्त दन्त pos=n,comp=y
परिक्षतौ परिक्षन् pos=va,g=m,c=1,n=d,f=part
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
तदा तदा pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d