Original

एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः ।समरे वालिसुग्रीवौ शालतालशिलायुधौ ॥ ३० ॥

Segmented

एवम् उक्त्वा बहुविधम् ततस् तौ संनिपेततुः समरे वालिन्-सुग्रीवौ शाल-ताल-शिला-आयुधौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
संनिपेततुः संनिपत् pos=v,p=3,n=d,l=lit
समरे समर pos=n,g=n,c=7,n=s
वालिन् वालिन् pos=n,comp=y
सुग्रीवौ सुग्रीव pos=n,g=m,c=1,n=d
शाल शाल pos=n,comp=y
ताल ताल pos=n,comp=y
शिला शिला pos=n,comp=y
आयुधौ आयुध pos=n,g=m,c=1,n=d