Original

विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् ।कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत् ॥ ३ ॥

Segmented

विललाप स राज-इन्द्रः तत्र कान्ताम् अनुस्मरन् काम-बाण-अभिसंतप्तः सौमित्रिस् तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
विललाप विलप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
काम काम pos=n,comp=y
बाण बाण pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
सौमित्रिस् सौमित्रि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan