Original

हृतदारस्य मे राजन्हृतराज्यस्य च त्वया ।किं नु जीवितसामर्थ्यमिति विद्धि समागतम् ॥ २९ ॥

Segmented

हृत-दारस्य मे राजन् हृत-राज्यस्य च त्वया किम् नु जीवित-सामर्थ्यम् इति विद्धि समागतम्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
दारस्य दार pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हृत हृ pos=va,comp=y,f=part
राज्यस्य राज्य pos=n,g=m,c=6,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
जीवित जीवित pos=n,comp=y
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
समागतम् समागम् pos=va,g=m,c=2,n=s,f=part