Original

इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः ।प्राप्तकालममित्रघ्नो रामं संबोधयन्निव ॥ २८ ॥

Segmented

इति उक्तवान् प्राह सुग्रीवो भ्रातरम् हेतुमद् वचः प्राप्त-कालम् अमित्र-घ्नः रामम् संबोधयन्न् इव

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
संबोधयन्न् सम्बोधय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i