Original

असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः ।मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ॥ २७ ॥

Segmented

असकृत् त्वम् मया मूढ निर्जितो जीवित-प्रियः मुक्तो ज्ञातिः इति ज्ञात्वा का त्वरा मरणे पुनः

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
जीवित जीवित pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
का pos=n,g=f,c=1,n=s
त्वरा त्वरा pos=n,g=f,c=1,n=s
मरणे मरण pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i