Original

तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् ।स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत ॥ २६ ॥

Segmented

ताराम् परुषम् उक्त्वा स निर्जगाम गुहा-मुखात् स्थितम् माल्यवतो ऽभ्याशे सुग्रीवम् सो ऽभ्यभाषत

Analysis

Word Lemma Parse
ताराम् तारा pos=n,g=f,c=2,n=s
परुषम् परुष pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
गुहा गुहा pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
माल्यवतो माल्यवन्त् pos=n,g=m,c=6,n=s
ऽभ्याशे अभ्याश pos=n,g=m,c=7,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan