Original

मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः ।जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥ २३ ॥

Segmented

मैन्दः च द्विविदः च एव हनूमांः च अनिल-आत्मजः जाम्बवान् ऋक्ष-राजः च सुग्रीव-सचिवाः स्थिताः

Analysis

Word Lemma Parse
मैन्दः मैन्द pos=n,g=m,c=1,n=s
pos=i
द्विविदः द्विविद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हनूमांः हनुमन्त् pos=n,g=,c=1,n=s
pos=i
अनिल अनिल pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
सुग्रीव सुग्रीव pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part