Original

भ्राता चास्य महाबाहुः सौमित्रिरपराजितः ।लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥ २२ ॥

Segmented

भ्राता च अस्य महा-बाहुः सौमित्रिः अपराजितः लक्ष्मणो नाम मेधावी स्थितः कार्य-अर्थ-सिद्धये

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s