Original

हृतदारो महासत्त्वो रामो दशरथात्मजः ।तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥ २१ ॥

Segmented

हृत-दारः महा-सत्त्वः रामो दशरथ-आत्मजः तुल्य-अरि-मित्र-ताम् प्राप्तः सुग्रीवेण धनुः-धरः

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
अरि अरि pos=n,comp=y
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s