Original

चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा ।पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥ २० ॥

Segmented

चिन्तयित्वा मुहूर्तम् तु तारा ताराधिप-प्रभा पतिम् इति अब्रवीत् प्राज्ञा शृणु सर्वम् कपि-ईश्वर

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
तारा तारा pos=n,g=f,c=1,n=s
ताराधिप ताराधिप pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राज्ञा प्राज्ञ pos=a,g=f,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s