Original

मारुतेन सुशीतेन सुखेनामृतगन्धिना ।सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥ २ ॥

Segmented

मारुतेन सुशीतेन सुखेन अमृत-गन्धिना सेव्यमानो वने तस्मिन् जगाम मनसा प्रियाम्

Analysis

Word Lemma Parse
मारुतेन मारुत pos=n,g=m,c=3,n=s
सुशीतेन सुशीत pos=a,g=m,c=3,n=s
सुखेन सुख pos=a,g=m,c=3,n=s
अमृत अमृत pos=n,comp=y
गन्धिना गन्धिन् pos=a,g=m,c=3,n=s
सेव्यमानो सेव् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s