Original

सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता ।केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः ॥ १९ ॥

Segmented

सर्व-भूत-रुत-ज्ञा त्वम् पश्य बुद्ध्या समन्विता केन अपाश्रयवत् प्राप्तो मे एष भ्रातृ-गन्धिकः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
रुत रुत pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
समन्विता समन्वित pos=a,g=f,c=1,n=s
केन pos=n,g=m,c=3,n=s
अपाश्रयवत् अपाश्रयवत् pos=a,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
गन्धिकः गन्धिक pos=a,g=m,c=1,n=s