Original

हेममाली ततो वाली तारां ताराधिपाननाम् ।प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ १८ ॥

Segmented

हेम-माली ततो वाली ताराम् ताराधिप-आननाम् प्रोवाच वचनम् वाग्मी ताम् वानर-पतिः पतिः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
ताराम् तारा pos=n,g=f,c=2,n=s
ताराधिप ताराधिप pos=n,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वानर वानर pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s