Original

यथा नदति सुग्रीवो बलवानेष वानरः ।मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि ॥ १७ ॥

Segmented

यथा नदति सुग्रीवो बलवान् एष वानरः मन्ये च आश्रयवत् प्राप्तो न त्वम् निर्गन्तुम् अर्हसि

Analysis

Word Lemma Parse
यथा यथा pos=i
नदति नद् pos=v,p=3,n=s,l=lat
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
आश्रयवत् आश्रयवत् pos=a,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
निर्गन्तुम् निर्गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat