Original

सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः ।नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् ॥ १६ ॥

Segmented

सुग्रीवः प्राप्य किष्किन्धाम् ननाद ओघ-निभ-स्वनः न अस्य तन् ममृषे वाली तम् तारा प्रत्यषेधयत्

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
ओघ ओघ pos=n,comp=y
निभ निभ pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=2,n=s
ममृषे मृष् pos=v,p=3,n=s,l=lit
वाली वालिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तारा तारा pos=n,g=f,c=1,n=s
प्रत्यषेधयत् प्रतिषेधय् pos=v,p=3,n=s,l=lan