Original

इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् ।अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥ १५ ॥

Segmented

इति उक्त्वा समयम् कृत्वा विश्वास्य च परस्परम् अभ्येत्य सर्वे किष्किन्धाम् तस्थुः युद्ध-अभिकाङ्क्षिन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विश्वास्य विश्वासय् pos=vi
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
युद्ध युद्ध pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=m,c=1,n=p