Original

प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् ।सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥ १४ ॥

Segmented

प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् सुग्रीवः च अपि वैदेह्याः पुनः आनयनम् नृप

Analysis

Word Lemma Parse
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
वालिनो वालिन् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
पुनः पुनर् pos=i
आनयनम् आनयन pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s