Original

तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् ।पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् ॥ १३ ॥

Segmented

तत् प्रत्यय-करम् लब्ध्वा सुग्रीवम् प्लवग-अधिपम् पृथिव्याम् वानर-ऐश्वर्ये स्वयम् रामो ऽभ्यषेचयत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रत्यय प्रत्यय pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्लवग प्लवग pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
वानर वानर pos=n,comp=y
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
स्वयम् स्वयम् pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan