Original

तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते ।वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् ॥ १२ ॥

Segmented

तत् वासः दर्शयामासुस् तस्य कार्ये निवेदिते वानराणाम् तु यत् सीता ह्रियमाणा अभ्यवासृजत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
वासः वासस् pos=n,g=n,c=2,n=s
दर्शयामासुस् दर्शय् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
निवेदिते निवेदय् pos=va,g=n,c=7,n=s,f=part
वानराणाम् वानर pos=n,g=m,c=6,n=p
तु तु pos=i
यत् यद् pos=n,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
अभ्यवासृजत् अभ्यवसृज् pos=v,p=3,n=s,l=lan