Original

तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः ।सख्यं वानरराजेन चक्रे रामस्ततो नृप ॥ ११ ॥

Segmented

तेन सम्भाष्य पूर्वम् तौ सुग्रीवम् अभिजग्मतुः सख्यम् वानर-राजेन चक्रे रामस् ततो नृप

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सम्भाष्य सम्भाष् pos=vi
पूर्वम् पूर्वम् pos=i
तौ तद् pos=n,g=m,c=1,n=d
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit
सख्यम् सख्य pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
रामस् राम pos=n,g=m,c=1,n=s
ततो ततस् pos=i
नृप नृप pos=n,g=m,c=8,n=s