Original

सुग्रीवः प्रेषयामास सचिवं वानरं तयोः ।बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥ १० ॥

Segmented

सुग्रीवः प्रेषयामास सचिवम् वानरम् तयोः बुद्धिमन्तम् हनूमन्तम् हिमवन्तम् इव स्थितम्

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सचिवम् सचिव pos=n,g=m,c=2,n=s
वानरम् वानर pos=n,g=m,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
बुद्धिमन्तम् बुद्धिमत् pos=a,g=m,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part