Original

मार्कण्डेय उवाच ।ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् ।सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततो ऽविदूरे नलिनीम् प्रभू-कमल-उत्पलाम् सीता-आहरण-दुःख-आर्तः पम्पाम् रामः समासदत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽविदूरे अविदूर pos=n,g=n,c=7,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
प्रभू प्रभू pos=va,comp=y,f=part
कमल कमल pos=n,comp=y
उत्पलाम् उत्पल pos=n,g=f,c=2,n=s
सीता सीता pos=n,comp=y
आहरण आहरण pos=n,comp=y
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पम्पाम् पम्पा pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun