Original

तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् ।मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥ ९ ॥

Segmented

तत् तेषाम् वानर-इन्द्राणाम् पपात पवन-उद्धुतम् मध्ये सु पीतम् पञ्चानाम् विद्युन् मेघ-अन्तरे यथा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वानर वानर pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
पपात पत् pos=v,p=3,n=s,l=lit
पवन पवन pos=n,comp=y
उद्धुतम् उद्धू pos=va,g=n,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
सु सु pos=i
पीतम् पीत pos=a,g=n,c=1,n=s
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
विद्युन् विद्युत् pos=n,g=f,c=1,n=s
मेघ मेघ pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
यथा यथा pos=i