Original

सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् ।तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥ ८ ॥

Segmented

सा ददर्श गिरि-प्रस्थे पञ्च वानर-पुंगवान् तत्र वासो महद् दिव्यम् उत्ससर्ज मनस्विनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
वासो वासस् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s