Original

यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् ।सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ॥ ७ ॥

Segmented

यत्र यत्र तु वैदेही पश्यति आश्रम-मण्डलम् सरो वा सरितम् वा अपि तत्र मुञ्चति भूषणम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
वा वा pos=i
सरितम् सरित् pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
तत्र तत्र pos=i
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
भूषणम् भूषण pos=n,g=n,c=2,n=s