Original

इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः ।विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ॥ ४३ ॥

Segmented

इति उक्त्वा अन्तर्हितः दिव्यः पुरुषः स महा-प्रभः विस्मयम् जग्मतुः च उभौ तौ वीरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
दिव्यः दिव्य pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d