Original

एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ।ध्रुवं वानरराजस्य विदितो रावणालयः ॥ ४२ ॥

Segmented

एतावत् शक्यम् अस्माभिः वक्तुम् द्रष्टासि जानकीम् ध्रुवम् वानर-राजस्य विदितो रावण-आलयः

Analysis

Word Lemma Parse
एतावत् एतावत् pos=a,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
वक्तुम् वच् pos=vi
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
जानकीम् जानकी pos=n,g=f,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
वानर वानर pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
रावण रावण pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s