Original

संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह ।भ्राता वानरराजस्य वालिनो हेममालिनः ॥ ४१ ॥

Segmented

संवसति अत्र सुग्रीवः चतुर्भिः सचिवैः सह भ्राता वानर-राजस्य वालिनो हेम-मालिनः

Analysis

Word Lemma Parse
संवसति संवस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वालिनो वालिन् pos=n,g=m,c=6,n=s
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=6,n=s