Original

उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ।पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ।चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥ ४ ॥

Segmented

उक्त्वा एवम् राक्षस-इन्द्रम् तम् चकर्त नखरैः भृशम् पक्ष-तुण्ड-प्रहारैः च बहुशो जर्जरीकृतः चक्षार रुधिरम् भूरि गिरिः प्रस्रवणैः इव

Analysis

Word Lemma Parse
उक्त्वा वच् pos=vi
एवम् एवम् pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
नखरैः नखर pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
पक्ष पक्ष pos=n,comp=y
तुण्ड तुण्ड pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
pos=i
बहुशो बहुशस् pos=i
जर्जरीकृतः जर्जरीकृ pos=va,g=m,c=1,n=s,f=part
चक्षार क्षर् pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
भूरि भूरि pos=n,g=n,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
प्रस्रवणैः प्रस्रवण pos=n,g=n,c=3,n=p
इव इव pos=i