Original

रावणेन हृता सीता राज्ञा लङ्कानिवासिना ।सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥ ३९ ॥

Segmented

रावणेन हृता सीता राज्ञा लङ्का-निवासिना सुग्रीवम् अभिगच्छस्व स ते साह्यम् करिष्यति

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
लङ्का लङ्का pos=n,comp=y
निवासिना निवासिन् pos=a,g=m,c=3,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अभिगच्छस्व अभिगम् pos=v,p=2,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt