Original

तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप ।प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ॥ ३८ ॥

Segmented

तस्य आचचक्षे गन्धर्वो विश्वावसुः अहम् नृप प्राप्तो ब्रह्मा अनुशापेन योनिम् राक्षस-सेविताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
अनुशापेन अनुशाप pos=n,g=m,c=3,n=s
योनिम् योनि pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part