Original

पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः ।कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥ ३७ ॥

Segmented

पप्रच्छ रामस् तम् वाग्मी कः त्वम् प्रब्रूहि पृच्छतः कामया किम् इदम् चित्रम् आश्चर्यम् प्रतिभाति मे

Analysis

Word Lemma Parse
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
रामस् राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
कामया कामया pos=i
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s