Original

तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥ ३६ ॥

Segmented

तस्य देहाद् विनिःसृत्य पुरुषो दिव्य-दर्शनः ददृशे दिवम् आस्थाय दिवि सूर्य इव ज्वलन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देहाद् देह pos=n,g=n,c=5,n=s
विनिःसृत्य विनिःसृ pos=vi
पुरुषो पुरुष pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
दिवि दिव् pos=n,g=m,c=7,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part