Original

पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् ।गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥ ३५ ॥

Segmented

पुनः अभ्याहनत् पार्श्वे तद् रक्षो लक्ष्मणो भृशम् गतासुः अपतद् भूमौ कबन्धः सु महान् ततः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
अभ्याहनत् अभ्याहन् pos=v,p=3,n=s,l=lun
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
गतासुः गतासु pos=a,g=m,c=1,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
ततः ततस् pos=i