Original

ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली ।सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् ॥ ३४ ॥

Segmented

ततो ऽस्य दक्षिणम् बाहुम् खड्गेन आहन् बली सौमित्रिः अपि सम्प्रेक्ष्य भ्रातरम् राघवम् स्थितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
आहन् आहन् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अपि अपि pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part