Original

इत्येवं वदता तस्य भुजो रामेण पातितः ।खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥ ३३ ॥

Segmented

इति एवम् वदता तस्य भुजो रामेण पातितः खड्गेन भृश-तीक्ष्णेन निकृत्तस् तिल-काण्ड-वत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वदता वद् pos=va,g=m,c=3,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भुजो भुज pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
खड्गेन खड्ग pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
निकृत्तस् निकृत् pos=va,g=m,c=1,n=s,f=part
तिल तिल pos=n,comp=y
काण्ड काण्ड pos=n,comp=y
वत् वत् pos=i