Original

मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते ।छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥ ३२ ॥

Segmented

मा विषीद नर-व्याघ्र न एष कश्चिद् मयि स्थिते

Analysis

Word Lemma Parse
मा मा pos=i
विषीद विषद् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part