Original

एवं बहुविधं धीमान्विललाप स लक्ष्मणः ।तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥ ३१ ॥

Segmented

एवम् बहुविधम् धीमान् विललाप स लक्ष्मणः तम् उवाच अथ काकुत्स्थः सम्भ्रमेषु अपि असंभ्रमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सम्भ्रमेषु सम्भ्रम pos=n,g=m,c=7,n=p
अपि अपि pos=i
असंभ्रमः असंभ्रम pos=a,g=m,c=1,n=s