Original

द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः ।अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ॥ ३० ॥

Segmented

द्रक्ष्यन्ति आर्यस्य धन्या ये कुश-लाज-शमी-लवैः अभिषिक्तस्य वदनम् सोमम् सः अभ्र-लवम् यथा

Analysis

Word Lemma Parse
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
आर्यस्य आर्य pos=a,g=m,c=6,n=s
धन्या धन्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
कुश कुश pos=n,comp=y
लाज लाज pos=n,comp=y
शमी शमी pos=n,comp=y
लवैः लव pos=n,g=m,c=3,n=p
अभिषिक्तस्य अभिषिच् pos=va,g=m,c=6,n=s,f=part
वदनम् वदन pos=n,g=n,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
सः तद् pos=n,g=m,c=1,n=s
अभ्र अभ्र pos=n,comp=y
लवम् लव pos=n,g=m,c=2,n=s
यथा यथा pos=i