Original

नाहं त्वां सह वैदेह्या समेतं कोसलागतम् ।द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ॥ २९ ॥

Segmented

न अहम् त्वाम् सह वैदेह्या समेतम् कोसल-आगतम् द्रक्ष्यामि पृथिवी-राज्ये पितृपैतामहे स्थितम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
समेतम् समे pos=va,g=m,c=2,n=s,f=part
कोसल कोसल pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
पृथिवी पृथिवी pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
पितृपैतामहे पितृपैतामह pos=a,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part