Original

हरणं चैव वैदेह्या मम चायमुपप्लवः ।राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥ २८ ॥

Segmented

हरणम् च एव वैदेह्या मम च अयम् उपप्लवः राज्य-भ्रंशः च भवतस् तातस्य मरणम् तथा

Analysis

Word Lemma Parse
हरणम् हरण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
उपप्लवः उपप्लव pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
भ्रंशः भ्रंश pos=n,g=m,c=1,n=s
pos=i
भवतस् भवत् pos=a,g=m,c=6,n=s
तातस्य तात pos=n,g=m,c=6,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
तथा तथा pos=i