Original

स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् ।विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥ २७ ॥

Segmented

स रामम् अभिसम्प्रेक्ष्य कृष्यते येन तद्-मुखम् विषण्णः च अब्रवीत् रामम् पश्य अवस्थाम् इमाम् मम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
कृष्यते कृष् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रामम् राम pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s